Atthapaṭisambhidā etesu ceva uppajjatīti idaṃ pana sekkhāsekkhānaṃ
vasena vuttaṃ. Tathā hi sekkhānaṃ atthapaccavekkhaṇakāle heṭṭhā vuttappabhedaṃ
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu ayaṃ uppajjati, maggaphalakāle
ca maggaphalesu. Asekkhassa panatthaṃ paccavekkhaṇakāle heṭṭhā vuttappabhedameva
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyācittesu uppajjati,
phalakāle ca uparime sāmaññaphaleti evametā sekkhāsekkhānaṃ uppajjamānā
imāsu bhūmīsu uppajjantīti bhūmidassanatthaṃ ayaṃ nayo dassitoti.
Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
-----------
3. Pañhāpucchakavaṇṇanā
[747] Pañhāpucchake pālianusāreneva catunnaṃ paṭisambhidānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana niruttipaṭisambhidā saddameva ārammaṇaṃ karotīti
parittārammaṇā. Atthapaṭisambhidā kāmāvacaravipākakiriyāsaṅkhātañceva
paccayasamuppannañca atthaṃ paccavekkhantassa parittārammaṇā, vuttappabhedameva
rūpāvacarārūpāvacaraṃ atthaṃ paccavekkhantassa mahaggatārammaṇā, lokuttaravipākatthañceva
paramatthañca nibbānaṃ paccavekkhantassa appamāṇārammaṇā. Dhammapaṭisambhidā
kāmāvacarakusaladhammaṃ akusaladhammaṃ paccayadhammañca paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarakusaladhammaṃ paccayadhammañca paccavekkhantassa mahaggatārammaṇā,
lokuttarakusaladhammaṃ paccayadhammañca paccavekkhantassa appamāṇārammaṇā.
Paṭibhāṇapaṭisambhidā kāmāvacarakusalavipākakiriyāñāṇāni paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarāni kusalavipākakiriyāñāṇāni paccavekkhantassa tāsaṃ 1- ārammaṇāni
vijānantassa mahaggatārammaṇā, lokuttarāni kusalavipākañāṇāni paccavekkhantassa
appamāṇārammaṇā.
@Footnote: 1 cha.Ma. tesaṃ
The Pali Atthakatha in Roman Character Volume 54 Page 421.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=421&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9945&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9945&pagebreak=1#p421