ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 430.

Anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati,
dhātuvemattadassanato. Atha tesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ
anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti
yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattiṃ passati,
saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattāpi panete sace
dūre honti, atha jhānādiñāṇena 1- jhānādīsu vasībhūtattā iddhivisesena te 2- khippaṃ
upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena ca pubbajātibhāvaṃ 3-
dibbacakkhvānubhāvato ca pattabbena cetopariyañāṇena sampatticittavisesaṃ passanto
āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya
dhammaṃ deseti. Tasmā iminā anukkamena imāni dasa balāni vuttānīti veditabbāni.
Ayantāva mātikāya atthavaṇṇanā.
                        1. Ekakaniddesavaṇṇanā
     [761] Idāni yathānikkhittāya mātikāya "pañcaviññāṇā na hetumevā"tiādinā
nayena āraddhe niddesavāre na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
Tattha "hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetū"tiādinā
nayena yaṃ vattabbaṃ siyā, taṃ sabbaṃ rūpakaṇḍe "sabbaṃ rūpaṃ nahetumevā"tiādīnaṃ
atthavaṇṇanāyaṃ 4- vuttameva. Ahetukamevātiādīsu byañjanasandhivasena makāro
veditabbo, ahetukāevāti attho. Sesapadesupi eseva nayo. Apica "hetū dhammā na
hetū dhammā"tiādīsu 5- dhammakoṭṭhāsesu pañcaviññāṇāni hetū dhammāti vā sahetukā
dhammāti vā na honti. Ekantena pana na hetuyeva, ahetukāevāti imināpi nayenettha
sabbapadesu attho veditabbo. Abyākatamevāti padaṃ vipākābyākatavasena vuttaṃ.
Sārammaṇamevāti olubbhārammaṇavasena. Paccayārammaṇaṃ olubbhārammaṇanti hi duvidhaṃ
ārammaṇaṃ. Imasmiṃ pana
@Footnote: 1 cha.Ma. jhānādipariññāṇena    2 cha.Ma. ayaṃ pāṭho na dissati    3 cha.Ma. pubbajātibhāvanaṃ
@4 saṅgaṇī.A. 1/594/362     5 abhi. 34/1/5



The Pali Atthakatha in Roman Character Volume 54 Page 430. http://84000.org/tipitaka/read/attha_page.php?book=54&page=430&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=10155&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=10155&pagebreak=1#p430


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]