Nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena
labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu
cakkhusamphassajāvedanā .pe. Manosamphassajā vedanāti cha cha vedanā vuttā,
tā sampayuttapaccayavasena vuttāti.
Ayaṃ vedanākkhandhaniddeso.
Saññākkhandhādayopi iminā upāyena veditabbā. Kevalaṃ hi saññākkhandhaniddese
tikesu vedanāttikapītittikāpi labbhanti, dukesupi 1- sukhasahagatadukādayopi.
Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti
avatvā cittasampayuttoti vuttaṃ, dukesu cettha hetudukādayopi labbhanti. Tikā
saññākkhandhasadisāeva. Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā
cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ.
Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva
vedanākkhandhaniddesato atirekā tikadukā laddhā. Tesaṃ vasena vārappabhedo
veditabboti.
Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
------------
3. Pañhāpucchakavaṇṇanā
[150] Idāni pañhāpucchakaṃ hoti. tattha pañhāpucchane "pañcannaṃ
khandhānaṃ kati kusalā kati akasulā kati abyākatā"tiādinā nayena yaṃ labbhati,
yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane "rūpakkhandho abyākato"tiādinā
nayena yaṃ labbhati, tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca "eko
khandho"ti vā "dve khandhā"ti vā paricchedaṃ akatvā "siyā uppannā siyā
@Footnote: 1 cha.Ma. dukesu ca
The Pali Atthakatha in Roman Character Volume 54 Page 47.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=47&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1076&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1076&pagebreak=1#p47