![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 49.
![]() |
![]() |
Paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā. Ākiñcaññāyatanakāle navattabbārammaṇāti veditabbā. Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekoeva 1- paricchedo. Rūpakkhandho hi sabbattha kāmāvacaroyeva, cattāro khandhā catubhūmikā lokiyalokuttaramissakā kathitāti. Pañhāpucchakavaṇṇanā niṭṭhitā. Sammohavinodaniyā vibhaṅgaṭṭhakathāya khandhavibhaṅgavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. ekovaThe Pali Atthakatha in Roman Character Volume 54 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=54&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1122&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1122&pagebreak=1#p49
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]