ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 49.

Paṇṇattinibbānapaccavekkhaṇakālepi bahiddhārammaṇāyeva, kālena ajjhattaṃ kālena
bahiddhā dhammesu evaṃ pavattentassa ajjhattabahiddhārammaṇā. Ākiñcaññāyatanakāle
navattabbārammaṇāti veditabbā.
     Iti bhagavā imaṃ khandhavibhaṅgaṃ suttantabhājanīyādivasena tayo parivaṭṭe
nīharitvā bhājento dassesi. Tīsupi hi parivaṭṭesu ekoeva 1- paricchedo.
Rūpakkhandho hi sabbattha kāmāvacaroyeva, cattāro khandhā catubhūmikā
lokiyalokuttaramissakā kathitāti.
                  Pañhāpucchakavaṇṇanā   niṭṭhitā.
                  Sammohavinodaniyā    vibhaṅgaṭṭhakathāya
                  khandhavibhaṅgavaṇṇanā    niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. ekova



The Pali Atthakatha in Roman Character Volume 54 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=54&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1122&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1122&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]