ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 501.

Jānanto "paṭipāṭiyā satta ñāṇāni savitakkasavicārānī"ti vakkhati, tato "parāni
dve ñāṇāni avitakkāvicārānī"ti vakkhati, "āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ,
siyā avitakkavicāramattaṃ, siyā avitakkāvicāran"ti vakkhati. Tathā "paṭipāṭiyā satta
kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaran"ti vakkhati,
"sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevā"ti vakkhati.
Iti aññadeva dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇanti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                       ñāṇavibhaṅgavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 54 Page 501. http://84000.org/tipitaka/read/attha_page.php?book=54&page=501&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=11807&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=11807&pagebreak=1#p501


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]