ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 542.

Upārambho nāma vuccati. Yena samannāgato puggalo yathā nāma tunnakāro
sāṭakaṃ pasāretvā chiddameva oloketi, evameva parassa sabbepi guṇe makkhetvā
aguṇesuyeva patiṭṭhāti.
     [936] Ayoniso manasikāroti anupāyamanasikāro. Anicce niccanti anicceyeva
vatthusmiṃ idaṃ niccanti evaṃ pavatto. Dukkhe sukhantiādīsupi eseva nayo.
Saccavippaṭikulena vāti catunnaṃ saccānaṃ ananulomavasena. Cittassa āvaṭṭanātiādīni
sabbānipi āvajjanasseva vevacanāneva. Āvajjanañhi bhavaṅgacittaṃ āvaṭṭetīti
cittassa āvaṭṭanā. Anuāvaṭṭetīti anvāvaṭṭanā. 1- Ābhujatīti ābhogo.
Bhavaṅgārammaṇato aññaṃ ārammaṇaṃ samannāharatīti samannāhāro. Tadevārammaṇaṃ
attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karotīti manasikāro.
Karotīti ṭhapeti. Ayaṃ vuccatīti ayaṃ anupāyamanasikāro uppathamanasikāralakkhaṇo
ayoniso manasikāroti vuccati. Tassa vasena puggalo dukkhādīni saccāni yathābhūtato 2-
āvajjituṃ na sakkoti.
     Kummaggasevanāniddese yaṃ kummaggaṃ sevato sevanā kummaggasevanāti
vuccati, taṃ dassetuṃ tattha katamo kummaggoti dutiyapucchā katā. Sesaṃ sabbattha
uttānamevāti.
                       Tikaniddesavaṇṇanā niṭṭhitā.
                         ---------------
                        4. Catukkaniddesavaṇṇanā
     [939] Catukkaniddese taṇhuppādesu cīvarahetūti "kattha 3- manāpaṃ cīvaraṃ
labhissāmī"ti cīvarakāraṇā uppajjati. Itibhavābhavahetūti ettha itīti nidassanatthe
@Footnote: 1 cha.Ma. anāvaṭṭanā        2 cha.Ma. yāthāvato      3 Sī. tattha



The Pali Atthakatha in Roman Character Volume 54 Page 542. http://84000.org/tipitaka/read/attha_page.php?book=54&page=542&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12736&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12736&pagebreak=1#p542


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]