ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 552.

Anattāti itare ca cattāro khandhe attāti gahetvā saññāya tesaṃ jānanato
evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova.
     Vado vedeyyotiādayo pana sassatadiṭṭhiyāeva abhinivesākāRā. Tattha
vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti
anubhavati cāti vuttaṃ hoti. Idāni yaṃ so vedeti, taṃ dassetuṃ tatra tatra
dīgharattaṃ kalyāṇapāpakānantiādi vuttaṃ. Tattha tatra tatrāti tesu tesu
yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Dīgharattanti cirarattaṃ. Paccanubhotīti
paṭisaṃvedayati. Na so jāto nāhosīti so attā ajātidhammato na jāto nāma,
sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgatepi na bhavissati.
Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti. Athavā "na so
jāto nāhosī"ti so sadā vijjamānattā atītepi na jātu nāhosi, anāgatepi
na jātu na bhavissati. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti
sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo kakaṇṭako
viya nānappakārattaṃ nāpajjati. Evamayaṃ sabbāsavadiṭṭhi 1- nāma kathitā. Sesaṃ
sabbattha uttānatthamevāti.
                      Chakkaniddesavaṇṇanā niṭṭhitā.
                          -------------
                        7. Sattakaniddesavaṇṇanā
     [949] Sattakaniddese thāmagataṭṭhena appahīnaṭṭhena ca anusentīti
anusayā. Vaṭṭasmiṃ satte saṃyojenti ghaṭentīti saññojanāni. Samudācāravasena
pariyuṭṭhahantīti pariyuṭṭhānāni. Kāmarāgova pariyuṭṭhānaṃ kāmarāgapariyuṭṭhānaṃ.
Sesesupi eseva nayo.
@Footnote: 1 Ma.mū. 12/19/12



The Pali Atthakatha in Roman Character Volume 54 Page 552. http://84000.org/tipitaka/read/attha_page.php?book=54&page=552&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12963&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12963&pagebreak=1#p552


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]