ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 556.

Appamāṇakasiṇaṃ. Antavā ca anantavā cāti uddhaṃ adho sapariyantaṃ tiriyaṃ apariyantaṃ
kasiṇaṃ attāti gahetvā uppannadiṭṭhi. Nevantavā nānantavāti takkitadiṭṭhiyeva.
Sesaṃ sabbattha uttānatthamevāti.
                      Aṭṭhakaniddesavaṇṇanā niṭṭhitā.
                           -----------
                        9. Navakaniddesavaṇṇanā
     [960] Navakaniddese nava āghātavatthūnīti sattesu uppattivaseneva
kathitāni. Purisānaṃ malānīti purisamalāni. Navavidhāti navakoṭṭhāsā navappabhedā vā.
     [963] Taṇhaṃ paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā.
Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi
pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho.
Tattha "sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā"ti 1-
ayaṃ ñāṇavinicchayo. "vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo
cā"ti 2- evaṃ āgatāni aṭṭhasataṃ taṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhī
diṭṭhiyo diṭṭhivinicchayo. "../../bdpicture/chando kho devānaminda vitakkanidāno"ti 3- imasmiṃ pana
sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ
sundarāsundarañca vitakkeneva vinicchināti "ettakaṃ me rūpārammaṇatthāya bhavissati,
ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ
paribhuñjissāmi, ettakaṃ nidahissāmī"ti. Tena vuttaṃ "lābhaṃ paṭicca vinicchayo"ti.
     Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca
balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti
@Footnote: 1 Ma.u. 14/323/296       2 khu.mahā. 29/470/319 (syā)     3 dī.Ma. 10/358/237



The Pali Atthakatha in Roman Character Volume 54 Page 556. http://84000.org/tipitaka/read/attha_page.php?book=54&page=556&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13056&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13056&pagebreak=1#p556


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]