ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 557.

Ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ.
Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ
vadanti "idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā
macchariyanti vuccatī"ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhanaṃ.
Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ,
ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ.
Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi.
Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ,
tvaṃ tvanti attho.
     [964] Iñjitānīti phandanāni 1- calanāni. Asmīti iñjitametantiādīhi
sabbapadehi mānova kathito. Ahanti pavattopi hi 2- māno iñjitameva,
ayamahanti pavattopi, nevasaññīnāsaññī bhavissanti pavattopi. Sesanavakehipi
mānova kathito. Māno hi iñjanato iñjitaṃ, maññanato maññitaṃ, phandanato
phanditaṃ, papañcanato papañcitaṃ, tehi tehi kāraṇehi saṅkhatattā saṅkhatanti
ca vuccati. Sesaṃ sabbattha uttānatthamevāti.
                      Navakaniddesavaṇṇanā niṭṭhitā.
                          ------------
                        10. Dasakaniddesavaṇṇanā
     [966] Dasakaniddese kilesāeva kilesavatthūni. Āghātavatthūni panettha
"anatthaṃ me acarī"tiādīnaṃ padānaṃ vasena avikuppitabbe 3- khāṇukaṇṭakādimhipi
aṭṭhāne uppannāghātena saddhiṃ vuttāni.
@Footnote: 1 cha.Ma. iñjanāni    2 cha.Ma. ayaṃ saddo na dissati     3 cha.Ma. avikopetabbe



The Pali Atthakatha in Roman Character Volume 54 Page 557. http://84000.org/tipitaka/read/attha_page.php?book=54&page=557&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13078&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13078&pagebreak=1#p557


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]