Ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ.
Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ
vadanti "idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā
macchariyanti vuccatī"ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhanaṃ.
Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ,
ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ.
Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi.
Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ,
tvaṃ tvanti attho.
[964] Iñjitānīti phandanāni 1- calanāni. Asmīti iñjitametantiādīhi
sabbapadehi mānova kathito. Ahanti pavattopi hi 2- māno iñjitameva,
ayamahanti pavattopi, nevasaññīnāsaññī bhavissanti pavattopi. Sesanavakehipi
mānova kathito. Māno hi iñjanato iñjitaṃ, maññanato maññitaṃ, phandanato
phanditaṃ, papañcanato papañcitaṃ, tehi tehi kāraṇehi saṅkhatattā saṅkhatanti
ca vuccati. Sesaṃ sabbattha uttānatthamevāti.
Navakaniddesavaṇṇanā niṭṭhitā.
------------
10. Dasakaniddesavaṇṇanā
[966] Dasakaniddese kilesāeva kilesavatthūni. Āghātavatthūni panettha
"anatthaṃ me acarī"tiādīnaṃ padānaṃ vasena avikuppitabbe 3- khāṇukaṇṭakādimhipi
aṭṭhāne uppannāghātena saddhiṃ vuttāni.
@Footnote: 1 cha.Ma. iñjanāni 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. avikopetabbe
The Pali Atthakatha in Roman Character Volume 54 Page 557.
http://84000.org/tipitaka/read/attha_page.php?book=54&page=557&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=13078&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=13078&pagebreak=1#p557