![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.) Page 56.
![]() |
![]() |
Nānādhātuvinibbhogassa amanasikārā appaṭivedhā ghanena paṭicchannattā na upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikaritvā 1- iriyāpathe ugghāṭite dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā, hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato. Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā aniccadukkhānattalakkhaṇānīti. Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi sammasanavāro 2- kathitoti veditabbo. Suttantabhājanīyavaṇṇanā niṭṭhitā. --------------- 2. Abhidhammabhājanīyavaṇṇanā [155] Abhidhammabhājanīye yathā heṭṭhā vipassakānaṃ upakāratthāya "cakkhvāyatanaṃ rūpāyatanan"ti yugalato āyatanāni vuttāni, tathā avatvā ajjhattikabāhirānaṃ sabbākārato 3- sabhāvadassanatthaṃ "cakkhvāyatanaṃ sotāyatanan"ti evaṃ ajjhattikabāhiravavatthānanayena vuttāni. @Footnote: 1 cha.Ma. manasikatvā 2 cha.Ma. sammasanacāro 3 cha.Ma. abbokāratoThe Pali Atthakatha in Roman Character Volume 54 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=54&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1279&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1279&pagebreak=1#p56
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]