ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 82.

     Imāhi ca chahi dhātūhi pariggahitāhi aṭṭhārasa dhātuyo pariggahitāva
honti. Sabbāpi hi tā dhātuyo kāmadhātutova nīharitvā nīharitvā labbhāpetabbā 1-
aṭṭhārasa dhātuyova hontīti tiṇṇaṃ chakkānaṃ vasena aṭṭhārasa honti. Evampana
aggahetvā ekekasmiṃ chakke vuttanayeneva 2- aṭṭhārasa aṭṭhārasa katvā sabbānipi
tāni aṭṭhārasakāni ekajjhaṃ abhisaṅkhipitvāpi 3- aṭṭhāraseva hontīti veditabbā.
Iti imasmiṃ suttantabhājanīye soḷasadhātuyo kāmāvacarā, dve tebhūmikāti evamettha
sammasanavārova 4- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                          -------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [183] Abhidhammabhājanīye sarūpeneva sabbāpi dhātuyo dassento aṭṭhārasa
dhātuyo cakkhudhātu rūpadhātūtiādimāha. Tattha uddesavāre tāva:-
              atthato lakkhaṇādīhi 5-       kamatāvatvasaṅkhato 6-
              paccayā atha daṭṭhabbā        veditabbo vinicchayo.
     Tattha atthatoti cakkhatīti cakkhu. Rūpayatīti rūpaṃ. Cakkhussa viññāṇaṃ
cakkhuviññāṇanti evamādinā tāva nayena cakkhvādīnaṃ visesatthato veditabbo
vinicchayo. Avisesena pana vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā
dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇarajatādidhātuyo
viya suvaṇṇarajatādiṃ anekappakāraṃ saṃsāradukkhaṃ vidahanti. Bhārahārehi ca
bhāro viya sattehi dhīyante, dhāriyantīti attho. Dukkhavidhānamattameva cetā
avasavattanato. Etāhi ca kāraṇabhūtāhi 7- saṃsāradukkhaṃ sattehi anuvidhīyati.
@Footnote: 1 Sī. bhāvetabbā, cha. labhāpetabbā            2 cha.Ma. eva-saddo na dissati
@3 cha.Ma. abhisaṅkhipitvā   4 cha.Ma. sammasanacārova   5 cha.Ma. lakkhaṇādito
@6 Ma....saṅkhyato      7 cha.Ma. karaṇabhūtāhi



The Pali Atthakatha in Roman Character Volume 54 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=54&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1912&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1912&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]