ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 88.

     Imasmiṃ pana ṭhāne hatthe gahitapañhaṃ nāma gaṇhiṃsu. Mahādhammarakkhitatthero
kira nāma dīghabhāṇakaabhayattheraṃ hatthe gahetvā āha "paṭiccātipi 1- nāma
āgataṭṭhāne āvajjanaṃ visuṃ na kātabbaṃ, bhavaṅganissitameva kātabban"ti.
Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Manoviññāṇanti javanamanoviññānanti. 2-
Imasmiṃ pana abhidhammabhājanīye soḷasa dhātuyo kāmāvacarā, dve catubhūmikā
lokiyalokuttaramissakā kathitāti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                       ------------------
                        3. Pañhāpucchakavaṇṇanā
     [185] Pañhāpucchake pana 3- aṭṭhārasannampi dhātūnaṃ heṭṭhā
vuttanayānusāreneva kusalādibhāvo veditabbo. Ārammaṇattikesu pana cha dhātuyo
parittārammaṇāti idaṃ pana pañcannaṃ cakkhuviññāṇādīnaṃ manodhātuyā ca ekantena
pañcasu rūpārammaṇādīsu pavattiṃ sandhāya vuttaṃ. Dve dhātuyoti vuttānaṃ pana
dhammadhātumanoviññāṇadhātūnaṃ manāyatanadhammāyatanesu vuttanayeneva parittārammaṇāditā
veditabbā. Iti imasmimpi pañhāpucchake soḷasadhātuyo kāmāvacarā, dve
catubhūmikā lokiyalokuttaramissakā kathitā. Evamayaṃ dhātuvibhaṅgopi teparivaṭṭaṃ
nīharitvāpi bhājetvā desitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                       dhātuvibhaṅgavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. paṭiccāti   2 cha.Ma. javanamanoviññāṇaṃ    3 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 54 Page 88. http://84000.org/tipitaka/read/attha_page.php?book=54&page=88&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=2056&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=2056&pagebreak=1#p88


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]