ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 120.

                             Nigamanakathā
    ettāvatā ca:-
            yaṃ ve puggalapaññattiṃ          loke appaṭipuggalo
            nātisaṅkhepato satthā         desesi tidasālaye.
            Tassā aṭṭhakathañceva          dīpabhāsāya saṅkhataṃ
            āgamaṭṭhakathāyo ca           ogāhetvā asesato.
            Suvibhatto asaṅkiṇṇo          yo yo attho yahiṃ yahiṃ
            tato tato taṃ gahetvā        pahāya ativitthāraṃ.
            Visuddhimagge yaṃ vuttaṃ          taṃ anādāya saṅkhatā
            nātisaṅkhepavitthāra-          nayenaṭṭhakathā ayaṃ.
            Taṃ etaṃ sattamattehi          bhāṇavārehi tantiyā
            ciraṭṭhitatthaṃ dhammassa           saṅkharontena yaṃ mayā.
            Sampattaṃ kusalaṃ tena           saddhammaṃ sukhumaṃ sivaṃ
            olokentu visuddhena         pāṇayo dhammacakkhunāti.
                   Puggalapaññattippakaraṇaṭṭhakathā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 55 Page 120. http://84000.org/tipitaka/read/attha_page.php?book=55&page=120&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=2685&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=2685&pagebreak=1#p120


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]