2. Okāsasacchikaṭṭha
1. Anulomapaccanīkavaṇṇanā
[11] Evaṃ suddhikasacchikaṭṭhaṃ vitthāretvā idāni tameva aparehi
okāsādīhi nayehi vitthāretuṃ puna puggalo upalabbhatītiādi āraddhaṃ. Tattha pucchā
sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo
sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca aññaṃ jīvaṃ aññaṃ sarīranti
āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake
heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṅkhitto. Tattha yasmā sarīraṃ
sandhāya "sabbattha nupalabbhatī"ti vutte sarīrato bahi upalabbhatī"ti āpajjati,
tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti
chalavādavasena 1- paṭikammaṃ paravādissa. Sesaṃ pākaṭameva.
3. Kālasacchikaṭṭha
1. Anulomapaccanīkavaṇṇanā
[12] Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca
sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ
āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo
paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.
4. Avayavasacchikaṭaṭha
1. Anulomapaccanīkavaṇṇanā
[13] Tatiyanaye sabbesūti khandhāyatanādīni sandhāya anuyogo sakavādissa,
rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ
tādisamevāti.
@Footnote: 1 cha.Ma. chalavādassa vasena
The Pali Atthakatha in Roman Character Volume 55 Page 137.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=137&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3057&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3057&pagebreak=1#p137