ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 149.

     Gāthānaṃ pana ayamattho:- āyasmato matena rukkhaṃ upādāya chāyā
viya indhanamupādāya aggi viya ca khandhe upādāya puggalo, rūpādīnaṃ sandhāvane
asati tesu khandhesu bhijjamānesu so tava puggalo bhijjati ce, evaṃ sante
ucchedā bhavati diṭṭhi, ucchedadiṭṭhi te āpajjati. Katarā? yā buddhena
vivajjitā akusaladiṭṭhi. Yā pana "ucchedavādī samaṇo gotamo"ti pariyāyabhāsitā,
na taṃ vadāmāti dasseti. Athāpi tesu khandhesu bhijjamānesu so puggalo na
bhijjati, evaṃ sante  sassato puggalo hoti. Tato so nibbānena samasamo
āpajjati. Samasamoti ativiya samo, samena vā samo, samabhāveneva samo. Yathā ca 1-
nibbānaṃ na uppajjati na bhijjati, 2- evaṃ so puggalopi na bhijjate, puggalo
tena 2- samasamoti.
                Gatiparivattanamukhena cutipaṭisandhānuyogo niṭṭhito.
                        Anuyogavaṇṇanā niṭṭhitā.
                           -----------
                    12. Upādāpaññattānuyogavaṇṇanā
     [95] Idāni upādāpaññattānuyogo hoti. Tattha pucchā sakavādissa,
paṭiññāpaṭikkhepo paravādissa. So hi rukkhaṃ upādāya chāyāya viya indhanaṃ
upādāya aggissa viya ca cakkhurūpādīni 3- upādāya puggalassa paññattiṃ paññāpanaṃ
avabodhanaṃ icchati, tasmā "rūpaṃ upādāyā"ti puṭṭho paṭijānāti. Puna yathā
rukkhupādānā chāyā rukkho viya indhanupādāno ca aggi indhanaṃ viya
aniccādidhammo, evaṃ te rūpādiupādāno puggalo rūpādayo viya aniccoti
imamatthaṃ puṭṭho attano laddhiyaṃ ṭhatvā paṭikkhipati.
@Footnote: 1 cha.Ma. yatheva   2-2 cha.Ma. evaṃ te puggalopi tena
@3 cha.Ma. rūpādīni



The Pali Atthakatha in Roman Character Volume 55 Page 149. http://84000.org/tipitaka/read/attha_page.php?book=55&page=149&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3330&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3330&pagebreak=1#p149


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]