Gāthānaṃ pana ayamattho:- āyasmato matena rukkhaṃ upādāya chāyā
viya indhanamupādāya aggi viya ca khandhe upādāya puggalo, rūpādīnaṃ sandhāvane
asati tesu khandhesu bhijjamānesu so tava puggalo bhijjati ce, evaṃ sante
ucchedā bhavati diṭṭhi, ucchedadiṭṭhi te āpajjati. Katarā? yā buddhena
vivajjitā akusaladiṭṭhi. Yā pana "ucchedavādī samaṇo gotamo"ti pariyāyabhāsitā,
na taṃ vadāmāti dasseti. Athāpi tesu khandhesu bhijjamānesu so puggalo na
bhijjati, evaṃ sante sassato puggalo hoti. Tato so nibbānena samasamo
āpajjati. Samasamoti ativiya samo, samena vā samo, samabhāveneva samo. Yathā ca 1-
nibbānaṃ na uppajjati na bhijjati, 2- evaṃ so puggalopi na bhijjate, puggalo
tena 2- samasamoti.
Gatiparivattanamukhena cutipaṭisandhānuyogo niṭṭhito.
Anuyogavaṇṇanā niṭṭhitā.
-----------
12. Upādāpaññattānuyogavaṇṇanā
[95] Idāni upādāpaññattānuyogo hoti. Tattha pucchā sakavādissa,
paṭiññāpaṭikkhepo paravādissa. So hi rukkhaṃ upādāya chāyāya viya indhanaṃ
upādāya aggissa viya ca cakkhurūpādīni 3- upādāya puggalassa paññattiṃ paññāpanaṃ
avabodhanaṃ icchati, tasmā "rūpaṃ upādāyā"ti puṭṭho paṭijānāti. Puna yathā
rukkhupādānā chāyā rukkho viya indhanupādāno ca aggi indhanaṃ viya
aniccādidhammo, evaṃ te rūpādiupādāno puggalo rūpādayo viya aniccoti
imamatthaṃ puṭṭho attano laddhiyaṃ ṭhatvā paṭikkhipati.
@Footnote: 1 cha.Ma. yatheva 2-2 cha.Ma. evaṃ te puggalopi tena
@3 cha.Ma. rūpādīni
The Pali Atthakatha in Roman Character Volume 55 Page 149.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=149&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3330&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3330&pagebreak=1#p149