ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 152.

Andho asaññīsatto 1- arūpaṃ upapanno nirodhasamāpanno anandhopi ca aññatra
dassanasamayā na passati nāma. Sesavāresupi eseva nayo. Sesaṃ pālivaseneva
atthato veditabbaṃ.
     [122] Suttasaṃsandanāyaṃ dibbassa cakkhuno rūpagocarattā rūpaṃ passatīti
āha. Dutiyavāre "satte passāmī"ti vacanato puggalaṃ passatīti āha. Tatiyavāre
"rūpaṃ disvā puggalaṃ vibhāvetī"ti laddhito ubho passatīti āha. Yasmā pana
passitabbaṃ nāma diṭṭhaṃ sutaṃ mutaṃ viññātanti catubbidhe rūpasaṅgahe rūpāyatanameva
saṅgahitaṃ, tasmā sakavādī "rūpaṃ puggalo, puggalo rūpaṃ, ubho rūpan"ti anuyogaṃ
karoti. Tassattho pākaṭoyevāti.
                   Upādāpaññattānuyogavaṇṇanā niṭṭhitā.
                           -----------
                      13. Purisakārānuyogavaṇṇanā
     [123] Idāni purisakārānuyogo hoti. Tattha kamme sati niyamato tassa
kārakenāpi bhavitabbanti laddhiyā pucchā paravādissa, tathārūpānaṃ kammānaṃ atthitāya
paṭiññā sakavādissa. Puna kattā kāretāti pucchā paravādissa. Tattha kattāti
tesaṃ kammānaṃ kārako. Kāretāti āṇattidesanādīhi upāyehi kārāpako. Idāni
yasmā paravādī puggalaṃ sandhāya kattāti pucchati, na karaṇamattaṃ, tasmā
paṭikkhepo sakavādissa.
     [124] Tassa kattā kāretāti ettha yadi yaṃ yaṃ upalabbhati, tassa tassa
kattā 2- puggalo upalabbhati, puggalo taveva upalabbhati, 2- kiṃ tassāpi kārako ca
kārāpako ca añño puggalo upalabbhatīti attho. Paravādī tathā anicchanto
@Footnote: 1 cha.Ma. andho asaññasatto  2-2 cha.Ma. puggalo te upalabbhati



The Pali Atthakatha in Roman Character Volume 55 Page 152. http://84000.org/tipitaka/read/attha_page.php?book=55&page=152&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3396&pagebreak=1#p152


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]