![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 165.
![]() |
![]() |
Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti. Tattha oghapāsoti kilesogho ceva kilesapāso ca. [266] Katassa paṭicayoti bhāvitamaggassa puna bhāvanā. Idhāpi paṭikkhepa- paṭijānanāni purimanayeneva veditabbāni. [267] Parihānāya saṃvattantīti paravādinā ābhatasutte pañca dhammā appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. Na 1- so pana pattassa arahattaphalassa parihānāya sallakkheti. Teneva naṃ 2- atthi arahato kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ 3- paṭikkhipitvā itarathā pavattamānaṃ paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti. [268] Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhottharito 4- vā hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepa- paṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo. Sakkāyadiṭṭhādīnaṃ pana dassanena pahīnattā upacayaṃ na gacchati. 5- Sesaṃ sabbattha uttānamevāti. Suttasādhanaparihānivaṇṇanā niṭṭhitā. Parihānikathā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma. pavattamānataṃ 4 cha.Ma. ajjhotthato 5 cha.Ma. na icchatiThe Pali Atthakatha in Roman Character Volume 55 Page 165. http://84000.org/tipitaka/read/attha_page.php?book=55&page=165&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3691&pagebreak=1#p165
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]