Pahīyantīti pucchā sakavādissa, rūpāvacaramaggaṃ sandhāya paṭiññā itarassa.
Rūpāvacaramaggena hi so idhavihāyaniṭṭho nāma jāto.
Anāgāmī puggalo katakaraṇīyoti pañhe "opapātiko tattha parinibbāyī"ti
vacanato upapattiyāvassa katakaraṇīyādibhāvaṃ sandhāya paṭijānāti. Arahāti pañhe
idha parinibbāyino arahato vaseneva paṭikkhipati, puna puṭṭho tattha parinibbāyino
vasena paṭijānāti.
Atthi arahato punabbhavotiādīsupi tatthaparinibbāyīidhaparinibbāyīnaṃ vaseneva
attho veditabbo. Appaṭividdhākuppova tattha parinibbāyatīti puṭṭho idheva
bhāvitena maggena arahattassa 1- akuppapaṭivedhaṃ icchanto paṭikkhipati.
Yathā migoti paṭhamaṃ udāharaṇaṃ paravādissa, dutiyaṃ sakavādissa. Sesaṃ
sabbattha uttānatthamevāti.
Brahmacariyakathā niṭṭhitā.
----------
3. Odhisokathāvaṇṇanā
[274] Idāni odhisokathā nāma hoti. Tattha ye sotāpannādīnaṃ
nānābhisamayavasena dukkhadassanādīhi odhiso odhiso ekadesena ekadesena
kilesappahānaṃ icchanti seyyathāpi etarahi samitiyādayo, tesaṃ taṃ laddhiṃ bhindituṃ
odhisoti pucchā sakavādissa, paṭiññā paravādissa. Puna anuyogo sakavādissa,
ekadesena sotāpannādibhāvassa abhāvato paṭikkhepo paravādissa. Iminā upāyena
sabbavāresu 2- attho veditabboti.
Odhisokathāvaṇṇanā niṭṭhitā.
----------
@Footnote: 1 cha.Ma. tassa 2 Ma. sabbaṭṭhānesu
The Pali Atthakatha in Roman Character Volume 55 Page 168.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=168&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=3758&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3758&pagebreak=1#p168