ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 184.

Ceva paṭikkhipati ca. Lokuttaraṃ paṭhamajjhānaṃ samāpanno dukkhaṃ dukkhanti vipassatīti
hissa laddhi.
     [328] Ñāṇanti lokuttaraṃ catusaccañāṇaṃ. Sotanti sotaviññāṇaṃ adhippetaṃ,
yena taṃ saddaṃ suṇāti. Dvinnaṃ phassānanti sotasamphassamanosamphassānaṃ.
     [329] No vata re vattabbeti yadi avisesena yaṅkiñci samāpannassa
natthi vacībhedo, na avisesena vattabbaṃ "samāpannassa atthi vacībhedo"ti.
Sesamettha uttānatthameva saddhiṃ suttasādhanāya. Yampanetaṃ 1- "sikhissa ānanda
bhagavato"ti pariyosāne suttaṃ ābhataṃ, tattha yena samāpatticittena so vacībhedo
samuṭṭhito, kāyabhedopi tena samuṭṭhātiyeva, na ca taṃ lokuttaraṃ paṭhamajjhānacittaṃ,
tasmā asādhakanti.
                      Vacībhedakathāvaṇṇanā niṭṭhitā.
                           -----------
                       6. Dukkhāhārakathāvaṇṇanā
     [334] Idāni dukkhāhārakathā nāma hoti. Tattha "dukkhaṃ dukkhanti vācaṃ
bhāsanto dukkhe ñāṇaṃ āharati, taṃ dukkhāhāro nāma vuccati, tañca panetaṃ
maggaṅgaṃ maggapariyāpannan"ti yesaṃ laddhi seyyathāpi etarahi pubbaseliyānaṃ, te
sandhāya dukkhāhāroti pucchā sakavādissa, paṭiññā itarassa. 2- Ye kecīti
paṭhamapañhe avipassake sandhāya paṭikkhipati. Dutiyapañhepi vipassake sandhāya
paṭijānāti, taṃ panassa laddhimattameva, tasmā "sabbe te"ti vādassa bhindanatthaṃ
bālaputhujjanātiādimāha. Taṃ uttānatthamevāti.
                     Dukkhāhārakathāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. yaṃ panetena    2 cha.Ma. paravādissa



The Pali Atthakatha in Roman Character Volume 55 Page 184. http://84000.org/tipitaka/read/attha_page.php?book=55&page=184&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4127&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4127&pagebreak=1#p184


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]