ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 185.

                        7. Cittaṭṭhitikathāvaṇṇanā
     [335] Idāni cittaṭṭhitikathā nāma hoti. Tattha yesaṃ samāpatticittañceva
bhavaṅgacittañca anuppabandhena pavattamānaṃ disvā "ekameva cittaṃ ciraṃ tiṭṭhatī"ti
laddhi seyyathāpi etarahi heṭṭhā vuttappabhedānaṃ andhakānaṃ, taṃladdhivisodhanatthaṃ
ekaṃ, cittaṃ divasaṃ 1- tiṭṭhatīti pucchā sakavādissa, paṭiññā itarassa. 2-
Upaḍḍhadivaso uppādakkhaṇoti ettha ṭhitikkhaṇaṃ anāmasitvā "aniccā vata saṅkhārā,
uppādavayadhammino"ti 3- desanānayena uppādavayavaseneva pucchā katā.
     Te dhammā cittena lahuparivattāti puṭṭho cittato lahutaraparivattino dhamme
apassanto paṭikkhipati. Dutiyaṃ puṭṭho yassa cittassa dīghaṭṭhitiṃ icchati, taṃ sandhāya
paṭijānāti. Yāvatāyukaṃ tiṭṭhatīti pañhesu "cūḷāsītisahassāni, kappā tiṭṭhanti
ye marū"tiādivacanavasena 4- arūpato 5- aññatra  paṭikkhipati, arūpe paṭijānāti.
Muhuttaṃ muhuttaṃ uppajjatīti pañhe paravādissa "uppādavayadhammino"tiādi-
suttavirodhabhayena paṭijānāti. Ṭhitiṃ panassa laddhivasena icchati. Sesamettha
uttānatthamevāti.
                      Cittaṭṭhitikathāvaṇṇanā niṭṭhitā.
                           -----------
                         8. Kukkuḷakathāvaṇṇanā
     [338] Idāni kukkuḷakathā nāma hoti. Tattha yesaṃ "sabbaṃ bhikkhave
ādittaṃ, 6- sabbe saṅkhārā dukkhā"tiādīni 7- suttāni ayoniso gahetvā
"nippariyāyeneva sabbe saṅkhārā kukkuḷā vītaccitaṅgārasammissā
@Footnote: 1 Ma. divasampi      2 cha.Ma. paravādissa   3 saṃ.sa. 15/186/190
@4 khu.mahā. 29/49/49 (syā)   5 cha.Ma. āruppato
@6 vinaYu. 4/54/44, saṃ.saḷā. 18/31/23 (syā)      7 khu.dha. 25/278/64



The Pali Atthakatha in Roman Character Volume 55 Page 185. http://84000.org/tipitaka/read/attha_page.php?book=55&page=185&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4150&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4150&pagebreak=1#p185


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]