บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 203.
Taññevāti anuññātattā "maggo anāsavo hutvā"tiādīhi codeti. Iminā upāyena sabbattha attho veditabboti. Anāsavakathāvaṇṇanā niṭṭhitā. --------- 4. Samannāgatakathāvaṇṇanā [393] Idāni samannāgatakathā nāma hoti. Tattha dve samannāgamā paccuppannakkhaṇe samaṅgībhāvasamannāgamo ca rūpāvacarādīsu aññatarabhūmippattito paṭilābhasamannāgamo ca. So yāva adhigatavisesā na parihāyati, tāvadeva labbhati. Yesaṃ pana ṭhapetvā ime dve samannāgame añño pattidhammavasena 1- eko samannāgamo nāma hotīti laddhi seyyathāpi etarahi uttarāpathakānaṃ, tesaṃ pattidhammo nāma koci natthīti anubodhanatthaṃ arahā catūhi phalehi samannāgatoti pucchā sakavādissa, pattiṃ sandhāya paṭiññā itarassa. Athassa "yadi te arahā catūhi khandhehi viya catūhi phalehi samannāgato, evaṃ sante ye catūsu phalesu cattāro phassādayo, tehi te arahato samannāgatatā pāpuṇātī"ti codanatthaṃ arahā catūhi phassehītiādi āraddhaṃ. Taṃ sabbaṃ paravādinā ekakkhaṇe catunnaṃ phassādīnaṃ abhāvā paṭikkhittaṃ. Anāgāmipañhesupi 2- eseva nayo. [395] Sotāpattiphalaṃ vītivattoti na paṭhamajjhānaṃ viya dutiyajjhānalābhī, puna anuppattiyā pana vītivattoti pucchati. Sotāpattimaggantiādi yaṃ vītivatto, tenassa puna asamannāgamaṃ dassetuṃ āraddhaṃ. [396] Tehi ca aparihīnoti pañhe yasmā yathā paccanīkasamudācārena lokiyajjhānadhammā parihāyanti, na evaṃ lokuttaRā. Maggena hi ye kilesā @Footnote: 1 cha.Ma. upapattidhammavasena 2 cha.Ma. anāgāmipañhādīsupiThe Pali Atthakatha in Roman Character Volume 55 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=55&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4553&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4553&pagebreak=1#p203
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]