Andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna sabbe
saññojanāti puṭṭho heṭṭhā vuttamaggattayena pahīnaṃ 1- sandhāya paṭikkhipati.
Dutiyaṃ puṭṭho tena maggena appahīnassa abhāvā paṭijānāti. Sakkāyadiṭṭhiādīsupi
paṭhamamaggena pahīnabhāvaṃ sandhāya paṭikkhipati, catutthamaggena anavasesappahānaṃ
sandhāya paṭijānāti. Eseva nayo sabbatthāti.
Sabbasaññojanappahānakathāvaṇṇanā niṭṭhitā.
Catuttho vaggo samatto.
-----------
5. Pañcamavagga
1. Vimuttikathāvaṇṇanā
[418] Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ,
paccavekkhaṇañāṇanti 2- catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ
niccanimittārammaṇādīhi vā 3- vimuttattā tadaṅgavimuttibhāvena vā vimuttattā
vimuttiñāṇaṃ. Maggo samucchedavimutti, phalaṃ paṭippassaddhivimutti, paccavekkhaṇa-
ñāṇampana vimuttiṃ jānātīti vimuttiñāṇaṃ. Evaṃ catubbidhe vimuttiñāṇe
nippariyāyena phalañāṇameva vimuttaṃ, 4- sesāni "vimuttānī"ti vā "avimuttānī"ti
vā na vattabbāni. Tasmā "idannāma vimuttiñāṇaṃ vimuttan"ti avatvā aviseseneva
"vimuttiñāṇaṃ vimuttan"ti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
sakavādissa, paṭiññā itarassa. 5- Puna yaṅkiñcīti puṭṭho paccavekkhaṇādīni
sandhāya paṭikkhipati. Paṭipannassāti puṭṭho maggañāṇassa anāsavataṃ sandhāya
@Footnote: 1 cha.Ma. pahīne 2 cha.Ma. paccavekkhaṇanti 3 cha.Ma. niccanimittādīhi
@4 cha.Ma. vimutti 5 cha.Ma. paravādissa
The Pali Atthakatha in Roman Character Volume 55 Page 208.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=208&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4667&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4667&pagebreak=1#p208