ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 213.

                       7. Cittārammaṇakathāvaṇṇanā
     [436-438] Idāni cittārammaṇakathā nāma hoti. Tattha cetopariyāye
ñāṇanti vacanamattameva gahetvā "taṃ ñāṇaṃ cittārammaṇamevā"ti yesaṃ laddhi
seyyathāpi etarahi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Athassa "yo sarāgādivasena cittaṃ jānāti, tassa rāgādayopi ārammaṇā honti,
tasmā na vattabbaṃ taṃ cittārammaṇaññevā"ti codanatthaṃ nanu atthi kocītiādi
āraddhaṃ. Phassārammaṇeti phassasaṅkhāte ārammaṇe. Vedanārammaṇetiādīsupi eseva
nayo. Puna phassārammaṇe ñāṇaṃ na vattabbanti puṭṭho phassassa phusanalakkhaṇaṃ
manasikaroto phassārammaṇaṃ 1- hotīti paṭijānāti. Kimpanetaṃ phassapariyāye ñāṇanti
puṭṭho pana tādisassa suttapadassa abhāvā paṭikkhipati. Vedanādīsupi eseva nayo.
Idāni yaṃ nissāya laddhi, tadeva dassetvā laddhiṃ patiṭṭhāpetuṃ nanu cetopariyāye
ñāṇantiādimāha. Sā panesā vacanamattābhinivesena patiṭṭhāpitāpi appatiṭṭhāpitāva
hotīti.
                     Cittārammaṇakathāvaṇṇanā niṭṭhitā.
                         --------------
                       8. Anāgatañāṇakathāvaṇṇanā
     [439-440] Idāni anāgatañāṇakathā nāma hoti. Tattha anāgataṃ nāma
antarampi atthi anantarampi. Tesu anantare ekanteneva ñāṇaṃ natthi. Yathā ca
anantare, tathā ekavīthiekajavanapariyāpannepi. Tattha ye sabbasmimpi anāgatañāṇaṃ
icchanti seyyathāpi andhakānaṃ, 2- te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yante anāgate ñāṇaṃ, kintena anantarānāgataṃ mūlādivasena jānātī"ti
codetuṃ anāgataṃ mūlatotiādimāha. Tattha mūlatotiādīni sabbāni kāraṇavevacanāneva.
@Footnote: 1 cha.Ma. phassovārammaṇaṃ   2 cha. andhakā



The Pali Atthakatha in Roman Character Volume 55 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=55&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4783&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4783&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]