บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 214.
Kāraṇañhi yaṃ attano phalaṃ karoti, taṃ tattha mūlayati patiṭṭhātīti mūlaṃ. Tato ca taṃ hinoti pavattayatīti hetu. Tadeva taṃ nideti "handa naṃ gaṇhathā"ti niyyādeti viyāti nidānaṃ. Tato taṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Tattha ca taṃ samuṭṭhāti, taṃ vā naṃ samuṭṭhāpetīti samuṭṭhānaṃ. Tadeva naṃ āharatīti āhāro. Tañca tassa apariccajitabbaṭṭhena ārammaṇaṃ. Tadeva cetaṃ paṭicca etīti paccayo. Tato naṃ samudetīti samudayoti vuccati. Yasmā pana anantaraṃ cittaṃ etehākārehi na sakkā jānituṃ, tasmā na hevanti paṭikkhipati. Anāgataṃ hetupaccayatanti yā anantarānāgate 1- citte hetupaccayatā, taṃ jānāti. Ye tattha dhammā hetupaccayā honti, te jānātīti attho. Sesapadesupi eseva nayo. Gotrabhunotiādi yasmiṃ anāgate ñāṇaṃ na uppajjati, taṃ sarūpato dassetuṃ vuttaṃ. Pāṭaliputtassāti suttaṃ yasmiṃ anāgate ñāṇaṃ uppajjati, taṃ dassetuṃ āhaṭaṃ. Yasmā panetaṃ na sabbasmiṃ anāgate ñāṇassa sādhakaṃ, tasmā anāhaṭamevāti. Anāgatañāṇakathāvaṇṇanā niṭṭhitā. ------------ 9. Paccuppannañāṇakathāvaṇṇanā [441-442] Idāni paccuppannañāṇakathā 2- nāma hoti. Tattha yesaṃ "sabbasaṅkhāresu aniccato diṭṭhesu tampi ñāṇaṃ aniccato diṭṭhaṃ hotī"ti vacanaṃ nissāya "avisesena sabbasmiṃ paccuppanne ñāṇaṃ atthī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya paccuppanneti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi avisesena paccuppanne ñāṇaṃ atthi, khaṇe paccuppannepi tena bhavitabbaṃ. Evaṃ sante dvinnaṃ ñāṇānaṃ ekato abhāvā teneva ñāṇena taṃ jānitabbaṃ hotī"ti codetuṃ tenāti anuyogo sakavādissa. Tattha paṭhamapañhe teneva @Footnote: 1 Ma. antarā anāgate 2 cha.Ma. paṭuppannañāṇakathāThe Pali Atthakatha in Roman Character Volume 55 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=55&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4806&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4806&pagebreak=1#p214
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]