5. Ñāṇaṃanārammaṇantikathāvaṇṇanā
[557-558] Idāni ñāṇaṃ anārammaṇantikathā nāma hoti. Tattha
yasmā arahā cakkhuviññāṇasamaṅgī ñāṇīti vuccati, tassa ñāṇassa tasmiṃ khaṇe
ārammaṇaṃ natthi, tasmā ñāṇaṃ anārammaṇanti yesaṃ laddhi seyyathāpi andhakānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha anusayakathāyaṃ
vuttanayeneva veditabbanti.
Ñāṇaṃanārammaṇantikathāvaṇṇanā niṭṭhitā.
----------
6. Atītānāgatārammaṇakathāvaṇṇanā
[559-561] Idāni atītānāgatārammaṇakathā nāma hoti. Tattha yasmā
atītānāgatāni 1- nāma natthi, tasmā tadārammaṇena cittena ārammaṇassa
natthitāya anārammaṇena bhavitabbanti atītaṃ anārammaṇanti yesaṃ laddhi seyyathāpi
uttarāpathakānaṃ, te sandhāya atītānāgatārammaṇanti 2- pucchā sakavādissa,
paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti.
Atītānāgatārammaṇakathāvaṇṇanā niṭṭhitā.
--------------
7. Vitakkānupatitakathāvaṇṇanā
[562] Idāni vitakkānupatitakathā nāma hoti. Tattha vitakkānupatitā
nāma duvidhā ārammaṇato ca sampayogato ca. Tattha asukacittaṃ nāma
vitakkassārammaṇaṃ na hotīti niyamābhāvato siyā sabbaṃ cittaṃ vitakkānupatitaṃ,
vitakkavippayuttacittasabbhāvato pana sabbaṃ cittaṃ na vitakkānupatitaṃ. Iti imaṃ
vibhāgaṃ akatvā aviseseneva sabbaṃ cittaṃ vitakkānupatitanti yesaṃ laddhi seyyathāpi
@Footnote: 1 cha.Ma. atītānāgatārammaṇaṃ 2 cha.Ma. atītārammaṇanti
The Pali Atthakatha in Roman Character Volume 55 Page 245.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=245&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5515&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5515&pagebreak=1#p245