ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 261.

Abhāvena paṭikkhipitvā puna yasmā sā aniccatā niccā na hoti, teneva
aniccena saddhiṃ antaradhāyati, tasmā paṭijānāti. Athassa sakavādī lesokāsaṃ
adatvā yā tena dutiyā aniccatā paṭiññātā, tāyapi tato parāyapīti
paramparavasena anupacchedadosaṃ āropento tāya tāyevātiādimāha. Jarā
parinipphannātiādi yasmā uppannassa jarāmaraṇato aññā aniccatā nāma
natthi, tasmā aniccatāvibhāgānuyuñjanavasena vuttaṃ. Tatrapi paravādino purimanayeneva
paṭiññā ca paṭikkhepo ca veditabbā. 1-
     [629] Rūpaṃ parinipphannantiādi yesaṃ sā aniccatā, tehi saddhiṃ
saṃsandanatthaṃ vuttaṃ. Tattha "yathā parinipphannānaṃ rūpādīnaṃ aniccatājarāmaraṇāni
atthi, evaṃ parinipphannānaṃ aniccatādīnaṃ tāni natthī"ti maññamāno ekantena
paṭikkhipatiyevāti.
                      Aniccatākathāvaṇṇanā niṭṭhitā.
                      Ekādasamo vaggo samatto.
                           -----------
                          12. Dvādasamavagga
                      1. Saṃvarokammantikathāvaṇṇanā
     [630-632] Idāni saṃvaro kammantikathā nāma hoti. Tattha "cakkhunā
rūpaṃ disvā nimittaggāhī hoti na nimittaggāhī hotī"ti suttaṃ nissāya
"saṃvaropi asaṃvaropi kamman"ti yesaṃ laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa.
     Atha naṃ yā sakasamaye cetanā "kamman"ti vuttā yathā sā kāyavacīmanodvāresu
pavattamānā kāyakammādināmaṃ labhati, tathā "yadi te saṃvaro kammaṃ, sopi
@Footnote: 1 cha.Ma. veditabbo



The Pali Atthakatha in Roman Character Volume 55 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=55&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=5875&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5875&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]