ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 269.

Gahetvā aniyatāṇattivasena hañcīti laddhipatiṭṭhāpanaṃ paravādissa. Ayampana laddhi
ayoniso patiṭṭhitattā appatiṭṭhitāva hotīti.
                    Anantarāpayuttakathāvaṇṇanā niṭṭhitā.
                           ----------
                      4. Niyatassaniyāmakathāvaṇṇanā
     [663-664] Idāni niyatassa niyāmakathā nāma hoti. Tattha duvidho
niyāmo micchattaniyāmo ca anantariyakammaṃ sammattaniyāmo ca ariyamaggo, ime
dve niyāme ṭhapetvā añño niyāmo nāma natthi. Sabbepi hi sesā
tebhūmikadhammā aniyatā nāma, tehi samannāgatopi aniyatoyeva. Buddhehi pana
attano ñāṇabalena "ayaṃ satto anāgate bodhiṃ pāpuṇissatī"ti byākato
bodhisatto puññussadattā niyatoti vuccati. Iti imaṃ vohāramattaṃ gahetvā
"pacchimabhaviko bodhisatto tāya jātiyā bhabbo dhammaṃ abhisametun"ti adhippāyato 1-
"niyato niyāmaṃ okkamatī"ti yesaṃ laddhi seyyathāpi pubbaseliyāparaseliyānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Micchattaniyatotiādi aññena
niyāmena niyatassa aññaniyāmābhāvadassanatthaṃ vuttaṃ. Pubbe maggaṃ bhāvetvātiādi
niyāmappabhedadassanatthaṃ vuttaṃ. Satipaṭṭhānantiādi ekasmimpi niyāme
dhammappabhedadassanatthaṃ vuttaṃ. Bhabbo bodhisattoti vacanaṃ kevalaṃ bodhisattassa bhabbataṃ
dīpeti, na niyatassa niyāmokkamanaṃ, tasmā asādhakaṃ. So hi pubbe ekenapi
niyatadhammena aniyato bodhimūle saccadassanena niyāmaṃ okkantoti.
                    Niyatassaniyāmakathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. adhippāyena



The Pali Atthakatha in Roman Character Volume 55 Page 269. http://84000.org/tipitaka/read/attha_page.php?book=55&page=269&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6059&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6059&pagebreak=1#p269


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]