ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 297.

Hotī"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Āhuneyyātiādi "yadi paṭiggāhakato dānaṃ na visujjheyya,
kimassa āhuneyyādibhāvo kareyyā"ti dassanatthaṃ vuttaṃ. Añño aññassa kārakoti
yadi dāyakassa dānacetanā paṭiggāhakena katā bhaveyya, yuttarūpaṃ siyā. Tassa
pana dānacetanā parisuddhā paṭiggāhakasaṅkhātaṃ vatthuṃ paṭicca  mahāvipākaṭṭhena
visujjhati, tasmā acodanā esā "paṭiggāhakato 1- dānaṃ visujjhatī"ti.
                    Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.
                       Sattarasamo vaggo samatto.
                          -------------
                         18. Aṭṭhārasamavagga
                       1. Manussalokakathāvaṇṇanā
     [802-803] Idāni manussalokakathā nāma hoti. Tattha "tathāgato loke
jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharati anupalitto lokenā"ti 2- suttaṃ
ayoniso gahetvā "bhagavā tusitabhavane nibbatto tattheva vasati, na manussalokaṃ
āgacchati, nimmitarūpamattakaṃ panettha dassetī"ti yesaṃ laddhi seyyathāpi etarahi
vetullakānaṃyeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ
puṭṭhokāsena ceva suttasādhanena ca saññāpetuṃ nanu atthītiādimāha. Loke
jātoti paravādī tusitapuraṃ sandhāya vadati, satthārā panetaṃ manussalokaññeva
sandhāya lokaṃ vuttaṃ. Lokaṃ abhibhuyyāti paravādī manussalokaṃ abhibhavitvāti diṭṭhiyā
vadati, satthā pana ārammaṇaṃ lokaṃ abhibhavitvā vihāsi. Anupalitto lokenāti paravādī
@Footnote: 1 Ma. paṭiggāhakatopi   2 saṃ.kha. 17/95/111



The Pali Atthakatha in Roman Character Volume 55 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=55&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=6688&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6688&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]