ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 311.

Ñāṇan"ti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya pucchā sakavādissa,
paṭiññā itarassa. Paññātiādi ñāṇavevacanadassanatthaṃ vuttaṃ. Tenetaṃ dīpeti:
yadi tassa ñāṇaṃ natthi, paññādayopi natthi. Atha paññādayo atthi, ñāṇampi
atthi. Kasmā? paññādīnaṃ ñāṇato anaññattāti, paṭhamaṃ jhānantiādi
samāpattiñāṇassa dassanatthaṃ vuttaṃ. Dānaṃ dadeyyātiādi kammassakatañāṇassa.
Dukkhaṃ parijānātīti lokuttaramaggañāṇameva dīpeti, na ca lokuttarameva ñāṇanti.
                       Ñāṇakathāvaṇṇanā niṭṭhitā.
                           -----------
                        3. Nirayapālakathāvaṇṇanā
     [866] Idāni nirayapālakathā nāma hoti. Tattha "niraye nerayikakammāneva
nirayapālarūpena 1- vadhenti, natthi nirayapālā nāma sattā"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi tattha nirayapālā na siyuṃ, kammakaraṇāpi 2- na bhaveyyuṃ. Karaṇikesu
hi sati karaṇā"ti codetuṃ natthi nirayesūtiādimāha.
     [867-868] Atthi manussesūti paccakkhena ñāpanatthaṃ vuttaṃ. Yathā hi
manussesu sati karaṇikesu karaṇā, evaṃ tatthāpīti ayamettha adhippāyo. Atthi
nirayesūti pucchā paravādissa, paṭiññā itarassa. Na vessabhū nopi ca pettirājāti
paravādinā sakasamayato suttaṃ ābhataṃ. Tampana sāsanāvacarikanti sakavādinā
anuññātaṃ. Tattha vessabhūti eko devo. Pettirājāti pittivisaye petamahiddhiko.
Somādayo pākaṭāeva. Idaṃ vuttaṃ hoti:- attano kammehi ito panuṇṇaṃ 3-
paralokaṃ pattaṃ purisaṃ na ete vessabhūādayo hananti. Yehi pana so kammehi
@Footnote: 1 cha.Ma. nirayapālarūpavasena  2 cha.Ma. kammakāraṇāpi  3 cha.Ma. paṇunnaṃ



The Pali Atthakatha in Roman Character Volume 55 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=55&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7001&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7001&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]