บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 322.
9. Āsevanapaccayatākathāvaṇṇanā [903-905] Idāni āsevanapaccayatākathā nāma hoti. Tattha yasmā sabbe dhammā khaṇikā, na koci muhuttampi ṭhatvā āsevanapaccayaṃ āsevati nāma. Tasmā natthi kiñci āsevanapaccayatā, āsevanapaccayatāya uppannaṃ pana na kiñci atthīti yesaṃ laddhi seyyathāpi tesaññeva, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ suttavaseneva paññāpetuṃ nanu vuttaṃ bhagavatā pāṇātipātotiādi ābhataṃ. Taṃ sabbaṃ uttānatthamevāti. Āsevanapaccayatākathāvaṇṇanā niṭṭhitā. --------------- 10. Khaṇikakathāvaṇṇanā [906-907] Idāni khaṇikakathā nāma hoti. Tattha yasmā sabbe saṅkhatadhammā aniccā, tasmā ekacittakkhaṇikāyeva. Samānāya hi aniccatāya eko lahuṃ bhijjati, eko cirenāti ko ettha visesoti 1- yesaṃ laddhi seyyathāpi pubbaseliyāparaseliyānaṃ, te sandhāya ekacittakkhaṇikāti pucchā sakavādissa, paṭiññā itarassa. Citte mahāpaṭhavītiādīsu tesaṃ tathā saṇṭhānaṃ apassanto paṭikkhipati. Cakkhāyatanantiādi "yadi sabbe ekacittakkhaṇikā bhaveyyuṃ, cakkhāyatanādīni cakkhuviññāṇādīhi saddhiṃyeva uppajjitvā nirujjheyyun"ti codanatthaṃ vuttaṃ. Itaro pana antomātukucchigatassa viññāṇuppattiṃ sandhāya paṭikkhipati, pavattaṃ sandhāya laddhivaseneva 2- paṭijānāti. Sesamettha uttānatthamevāti. Tena hi @Footnote: 1 cha.Ma. niyāmoti 2 cha.Ma. laddhivasenaThe Pali Atthakatha in Roman Character Volume 55 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=55&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7248&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7248&pagebreak=1#p322
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]