ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 336.

Saṅkhārā"tiādīsu āgatā saṅkhārakkhandhato avasesā saṅkhatadhammā. Paṭilomavārepi
eseva nayoti.
                        Padasodhanavāro niṭṭhito.
     [28] Padasodhanamūlacakkavāre khandhā vedanākkhandhoti ye keci khandhā,
sabbe te vedanākkhandhoti pucchati. 1- Tassā vedanākkhandho khandho ceva
vedanākkhandho ca, avasesā pana khandhā khandhā na vedanākkhandhoti vissajjanaṃ. 1-
Sesapucchāsupi eseva nayo. Paṭilome na khandhā na vedanākkhandhoti ettha ye
paññattinibbānasaṅkhātā dhammā na khandhā honti, te yasmā vedanākkhandhopi
na honti, tasmā āmantāti āha. Sesavissajjanesupi eseva nayoti.
                     Padasodhanamūlacakkavāro niṭṭhito.
     [38] Suddhakhandhavāre rūpaṃ khandhoti yaṅkiñci rūpanti vuttaṃ, sabbantaṃ
khandhoti pucchati. Tattha yasmā piyarūpasātarūpasaṅkhātaṃ vā rūpaṃ hotu bhūtupādārūpaṃ
vā, sabbaṃ pañcasu khandhesu saṅgahaṃ gacchateva, tasmā āmantāti paṭijānāti.
Dutiyapade "khandhā rūpan"ti pucchitabbe yasmā rūpanti vacanena rūpakkhandhova
adhippeto, tasmā vacanaṃ anādiyitvā atthavasena pucchanto khandhā rūpakkhandhoti
āha. Iminā nayena sabbapadesu attho veditabbo. Parato āyatanayamakādīnaṃ
niddesavārepi eseva nayo. Saññā khandhoti etthāpi diṭṭhisaññā vā hotu
saññāeva vā, sabbāyapi khandhabhāvato āmantāti vuttaṃ. Saṅkhārā khandhoti
padepi eseva nayo. Khandhavinimuttako hi saṅkhāro nāma natthi.
     [39] Paṭilome na rūpaṃ na khandhoti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ
khandhopi na hotīti pucchati. Vissajjane panassa rūpaṃ ṭhapetvā avasesā khandhā
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti



The Pali Atthakatha in Roman Character Volume 55 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=55&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7557&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]