ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 348.

Vuttanti veditabbaṃ. Paṭilomanaye pana "na parijānātī"ti pañhesu puthujjanādayo
sandhāya āmantāti vuttaṃ, "parijānitthā"ti imasmimpana atītakālavāre
maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma.
     [209] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānitthāti
pañhena aggamaggasamaṅgiṃ pucchati. Yasmā panesa khandhapañcakaṃ parijānātiyeva
nāma, na tāva niṭṭhitapariññākicco, tasmā "no"ti paṭisedho kato. Dutiyapañhe
pana parijānitthāti arahattaṃ 1- pucchati. Yasmā pana so niṭṭhitapariññākicco.
Natthi tassa pariññeyyaṃ nāma, tasmā "no"ti paṭisedho kato. Paṭilomanaya-
vissajjane panettha arahā rūpakkhandhaṃ na parijānātīti arahato pariññāya abhāvena
vuttaṃ. Aggamaggasamaṅgī vedanākkhandhaṃ na parijānitthāti arahattamaggaṭṭhassa
aniṭṭhitapariññākiccatāya vuttaṃ. Na kevalañca vedanākkhandhameva, ekadhammampi so
na parijānittheva. Idaṃ pana pucchāvasena vuttaṃ. No ca rūpakkhandhanti idampi
pucchāvaseneva vuttaṃ, aññampi pana so khandhaṃ na 2- parijānāti.
     [210-211] Yo rūpakkhandhaṃ parijānāti so vedanākkhandhaṃ parijānissatīti
ettha yasmā maggaṭṭhapuggalo ekacittakkhaṇiko, tasmā so parijānissatīti
saṅkhyaṃ na gacchati. Tena vuttaṃ "no"ti. Te rūpakkhandhañca na parijānitthāti
pucchāsabhāgena vuttaṃ, na parijāniṃsūti panettha attho. Iminā upāyena sabbattha
atthavinicchayo veditabboti.
                      Pariññāvāravaṇṇanā niṭṭhitā.
                       Khandhayamakavaṇṇanā samattā.
                           -----------
@Footnote: 1 cha.Ma. arahantaṃ    2 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=55&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=7830&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=7830&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]