ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 362.

Hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca, kāyasaṅkhāro pana
cittasamuṭṭhāno assāsapassāsavāto. Cittasamuṭṭhānarūpañca cittassa uppādakkhaṇe
uppajjitvā yāva aparāni 1- soḷasa cittāni uppajjanti, tāva tiṭṭhati. Tesaṃ
soḷasannaṃ sabbapacchimena saddhiṃ nirujjhatīti yena cittena saddhiṃ uppajjati,
tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Na kassaci cittassa uppādakkhaṇe
vā ṭhitikkhaṇe vā nirujjhati, nāpi ṭhitikkhaṇe vā bhaṅgakkhaṇe vā uppajjati.
Esā cittasamuṭṭhānarūpassa dhammatāti niyamato cittasaṅkhārena saddhiṃ ekakkhaṇe
nirujjhanato āmantāti vuttaṃ. Yampana vibhaṅgappakaraṇassa sīhalaṭṭhakathāyaṃ
"cittasamuṭṭhānarūpaṃ sattarasamassa cittassa uppādakkhaṇe nirujjhatī"ti vuttaṃ, taṃ
imāya pāliyā virujjhati. Aṭṭhakathāto ca pāliyeva balavatarāti pāliyaṃ vuttameva
pamāṇaṃ.
     [128] Yassa kāyasaṅkhāro uppajjati tassa vacīsaṅkhāro nirujjhatīti
ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ
khaṇe vitakkavicārā nirujjhanti, tasmā noti paṭisedho katoti iminā nayamukhena
sabbattha vinicchayo 2- veditabbo. Pariññāvāro pākatikoyevāti.
                       Pavattivāravaṇṇanā niṭṭhitā.
                      Saṅkhārayamakavaṇṇanā samattā.
                            ---------
                           7. Anusayayamaka
                    paricchedaparicchinnuddesavāravaṇṇanā.
     [1] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā
@Footnote: 1 cha.Ma. aññāni    2 cha.Ma. atthavinicchayo



The Pali Atthakatha in Roman Character Volume 55 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=55&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8153&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]