ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 379.

Kāmarāgapaṭighaṭṭhivicikicchānusayā cattāropi anavasesato pahīnā, itare tayova appahīnā.
Tena vuttaṃ "kassaci tayo anusayā anusentī"ti.
     Na kāmadhātunti kāmadhātuyā paṭisiddhattā sesā dve dhātuyo
upapajjantassāti attho. Sattevāti yasmā ariyasāvakassa rūpadhātuyā cutassa kāmadhātuyaṃ
upapatti nāma natthi, puthujjanasseva hoti, tasmā sattevāti niyamitvā vuttaṃ.
"arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa sattevā"ti etthāpi eseva
nayo. Rūpadhātuyā upapatti natthīti kasmā natthi? upapattinipphādakassa
rūpāvacarajjhānassa abhāvā. So hi sabbaso rūpasaññānaṃ samatikkamā taṃ dhātuṃ
upapannoti nāssa tattha rūpāvacarajjhānaṃ atthi, tadabhāvā rūpadhātuyaṃ upapatti
natthīti veditabbā. Arūpadhātuyā cutassa na kāmadhātunti ettha arūpadhātuyeva
adhippetā. Iminā nayena sabbavissajjanesu attho veditabboti.
                       Dhātuvāravaṇṇanā niṭṭhitā.
                       Anusayayamakavaṇṇanā samattā.
                          ------------
                            8. Cittayamaka
                          uddesavāravaṇṇanā
     [1-62] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ
labbhamānavasena ekadesameva saṅgaṇhitvā anusayayamakānantaraṃ desitassa cittayamakassa
atthavaṇṇanā hoti. Tattha pālivavatthānaṃ tāva veditabbaṃ:- imasmiñhi cittayamake
mātikāṭhapanaṃ ṭhapitamātikāya vissajjananti dve vārā honti. Tattha mātikāṭhapane
puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā
honti.



The Pali Atthakatha in Roman Character Volume 55 Page 379. http://84000.org/tipitaka/read/attha_page.php?book=55&page=379&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8541&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8541&pagebreak=1#p379


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]