ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 384.

Uppajjati na nirujjhati tassa cittaṃ nirujjhissati nuppajjissatīti no"ti evaṃ
vissajjetabbattā vissajjanaṃ asadisaṃ hoti. Taṃ taṃ tassā tassā pucchāya
anurūpavasena veditabbanti.
                        Cittayamakavaṇṇanā samattā.
                           -----------
                            9. Dhammayamaka
                      1. Paṇṇattiuddesavāravaṇṇanā
     [1-16] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ mātikaṃ
ṭhapetvā cittayamakānantaraṃ desitassa dhammayamakassa vaṇṇanā hoti. Tattha
khandhayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Yatheva 1- hi tattha paṇṇatti-
vārādayo tayo mahāvārā avasesā antaravārā ca honti, tathā idhāpi. "yo
kusaladhammaṃ bhāveti so akusaladhammaṃ pajahatī"ti āgatattā panettha pariññāvāro
bhāvanāvāro nāmāti veditabbo. Tattha yasmā abyākato dhammo neva bhāvetabbo,
na pahātabbo, tasmā taṃ padameva na uddhaṭaṃ. Paṇṇattivāre panettha tiṇṇaṃ
kusalādīnaṃ dhammānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhadhammavāro
suddhadhammamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā.
                      1. Paṇṇattiniddesavāravaṇṇanā
     [17-32] Paṇṇattivāraniddese pana kusalā kusaladhammāti kusalānaṃ
ekantena kusaladhammattā "āmantā"ti vuttaṃ. Sesavissajjanesupi eseva nayo.
@Footnote: 1 cha.Ma. yathā



The Pali Atthakatha in Roman Character Volume 55 Page 384. http://84000.org/tipitaka/read/attha_page.php?book=55&page=384&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=8657&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=8657&pagebreak=1#p384


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]