Arūpadhammānaññeva hetupaccayo. Kiriyāhetūsu pana tebhūmikesupi kusalahetusadisova
paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti.
Hetupaccayaniddesavaṇṇanā niṭṭhitā.
------------
2. Ārammaṇapaccayaniddesavaṇṇanā
[2] Ārammaṇapaccayaniddese rūpāyatananti rūpasaṅkhātaṃ āyatanaṃ. Sesesupi
eseva nayo. Cakkhuviññāṇadhātuyāti cakkhuviññāṇasaṅkhātāya dhātuyā. Sesapadesupi
eseva nayo. Taṃsampayuttakānanti tāya cakkhuviññāṇadhātuyā sampayuttakānaṃ tiṇṇaṃ
khandhānaṃ, sabbesampi cakkhupasādavatthukānaṃ catunnaṃ khandhānaṃ rūpāyatanaṃ ārammaṇa-
paccayena paccayoti attho. Ito paresupi eseva nayo. Manodhātuyāti sasampayutta-
dhammāya tividhāyapi manodhātuyā rūpāyatanādīni pañca ārammaṇapaccayena paccayo,
no ca kho ekakkhaṇe. Sabbe dhammāti etāni ca rūpāyatanādīni pañca
avasesā ca sabbepi ñeyyadhammā imā cha dhātuyo ṭhapetvā sesāya sasampayutta-
dhammāya manoviññāṇadhātuyā ārammaṇapaccayena paccayoti attho. Yaṃ yaṃ dhammaṃ
ārabbhāti iminā ye ete etāsaṃ sattannaṃ viññāṇadhātūnaṃ ārammaṇadhammā
vuttā, te tāsaṃ dhātūnaṃ ārammaṇaṃ katvā uppajjanakkhaṇeyeva ārammaṇapaccayā 1-
hontīti dīpeti. Evaṃ hontāpi ca na ekato honti, yaṃ yaṃ ārabbha ye ye
uppajjanti, tesaṃ tesaṃ te te visuṃ visuṃ ārammaṇapaccayā 1- hontītipi dīpeti.
Uppajjantīti idaṃ yathā najjo sandanti, pabbatā tiṭṭhantīti sabbakālasaṅgaha-
vasena vuccati, 2- evaṃ vuttanti veditabbaṃ. Tena yepi ārabbha ye uppajjiṃsu,
yepi uppajjissanti, te sabbe ārammaṇapaccayavaseneva 3- uppajjiṃsu ca
uppajjissanti cāti siddhaṃ hoti. Cittacetasikā dhammāti idaṃ "ye ye dhammā"ti
@Footnote: 1 cha.Ma. ārammaṇapaccayo 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ārammaṇapaccayeneva
The Pali Atthakatha in Roman Character Volume 55 Page 411.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=411&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9263&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9263&pagebreak=1#p411