ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 436.

Uppajjati, taṃ sampayuttadhammānaññeva jhānapaccayena paccayoti evamettha
paccayuppannatopi viññātabbo vinicchayoti.
                    Jhānapaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------
                      18. Maggapaccayaniddesavaṇṇanā
     [18] Maggapaccayaniddese maggaṅgānīti ahetukacittuppādavajjesu sesacittesu
uppannāni paññā vitakko sammāvācākammantājīvā viriyaṃ sati samādhi micchādiṭṭhi
1- micchāsaṅkappo micchāvāyāmo micchāsamādhīti 1- imāni dvādasaṅgāni. Maggassa
pana hetupacchimakattā ahetukacittesu maggaṅgāni na uddhaṭāni. Taṃsamuṭṭhānānanti
idhāpi kaṭattārūpaṃ saṅgahitameva. Vuttañhetaṃ pañhāvāre "paṭisandhikkhaṇe
vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ
maggapaccayena paccayo"ti. Ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana maggapaccayo dvādasannaṃ maggaṅgānaṃ vasena ṭhitopi jātibhedato
kusalādivasena catudhā, kusalādīnañca kāmāvacarādibhūmibhedato dvādasadhā bhijjatīti
evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha
catubhūmikampi kusalamaggaṅgaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpassa
ca, ṭhapetvā rūpāvacaraṃ avasesaṃ arūpe sampayuttadhammānaññeva maggapaccayena
paccayoti sabbaṃ jhānapaccaye viya vitthāritanti 2- evamettha paccayuppannatopi
viññātabbo vinicchayoti.
                    Maggapaccayaniddesavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1-1 cha.Ma. micchāvācākammantājīvāti    2 cha.Ma. vitthāretabbanti



The Pali Atthakatha in Roman Character Volume 55 Page 436. http://84000.org/tipitaka/read/attha_page.php?book=55&page=436&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=9845&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9845&pagebreak=1#p436


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]