ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 495.

    [297-328] Imināyeva pana lakkhaṇena anulomaṃ purato katvā
anulomapaccanīye paccanīyaṃ purato katvā paccanīyānulome ca gaṇanaparicchedo
āgatānāgataṃ labbhamānālabbhamānañca veditabbanti.
                       Paccayavāravaṇṇanā niṭṭhitā.
                          ------------
                         4. Nissayavāravaṇṇanā
    [329-337] Nissayavāre kusalaṃ dhammaṃ nissāyāti kusalaṃ dhammaṃ paccayaṭṭhena 1-
nissayaṃ katvāti attho. Sesamettha paccayavāre vuttanayeneva veditabbaṃ. Avasāne
panassa "paccayatthaṃ nāma nissayatthaṃ, nissayatthaṃ nāma paccayatthan"ti idaṃ
ubhinnampi etesaṃ vārānaṃ atthato ninnānākaraṇabhāvadassanatthaṃ vuttaṃ. Atthato
hi etepi paṭicca sahajātā viya ninnānākaraṇā. Evaṃ santepi aññamaññassa
atthaniyamanatthaṃ vuttā. Avijjāpaccayā saṅkhārātiādīsu hi anissāya vattamānaṃ
nānākkhaṇikampi "paccayā uppajjatī"ti vuttaṃ. Aññamaññaṃ allīyitvā
ṭhitakaṭṭhādīsu ca ekaṃ ekassa nissayapaccayo na hoti, tathā upādārūpaṃ mahābhūtassa
nissayapaccayo na hotiyeva. Iti paccayavārena nissayapaccayabhāvaṃ nissayavārena
ca paccayāti vuttassa sahajātapurejātabhāvaṃ niyametuṃ ubhopete vuttā. Apica tathā
bujjhanakānaṃ ajjhāsayavasena desanāvilāsena niruttipaṭisambhidāppabhedajānanavasena
cāpi ete ubhopi vuttāti veditabbāti. 2-
                       Nissayavāravaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. patiṭṭhaṭṭhena    2 cha.Ma. veditabbātīti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 55 Page 495. http://84000.org/tipitaka/read/attha_page.php?book=55&page=495&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11177&pagebreak=1#p495


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]