ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 508.

Kāmāvacaratihetukaupekkhāsahagatakiriyādvayaṃ tesaṃyeva terasannaṃ bhavaṅgānaṃ, tadārammaṇavasena
pavattānaṃ channaṃ upekkhāsahagatavipākānaṃ, parikammavasena pavattamānāya 1-
ekissā rūpāvacarakiriyāya catunnaṃ arūpāvacarakiriyānaṃ arahattaphalasamāpattiyā
attano pacchimassa cāti aggahitaggahaṇena catuvīsatiyā. Duhetukaupekkhāsahagata-
kiriyādvayaṃ tesaññeva terasannaṃ bhavaṅgānaṃ channaṃ tadārammaṇānaṃ attano
pacchimassa cāti aggahitaggahaṇena aṭṭhārasannaṃ. Rūpāvacarakiriyāsu ekekā 2-
navannaṃ pañcavokāre tihetukabhavaṅgānaṃ attano pacchimassa cāti dasannaṃ.
Arūpāvacarakiriyāsu paṭhamā 3- pañcavokāre navannaṃ bhavaṅgānaṃ catuvokāre ekassa
attano pacchimassa cāti ekādasannaṃ. Dutiyā 4- catuvokāre dve bhavaṅgāni labhati.
Tatiyā 5- tīṇi, catutthā 6- cattāri phalasamāpattiñcāti tāsu ekekā 7-
yathāpaṭipāṭiyā ekādasannaṃ dvādasannaṃ terasannaṃ pañcadasannañca anantarapaccayo hoti.
Evaṃ bahuvidhenāpi niddesaṃ labhati. Tena vuttaṃ:-
               "dasadhā sattarasadhā     samasaṭṭhividhena ca
                bahudhāpi ca niddesaṃ    sādhukaṃ upalakkhaye"ti.
     Samanantarapaccayādayo uttānatthāyeva.
    [423] Upanissayapaccaye 8- saddhaṃ upanissāyāti kammakammaphalaidhaloka-
paralokādīsu saddhaṃ upanissayaṃ katvā. Yathā hi puriso heṭṭhā paṭhaviyaṃ udakaṃ
atthīti saddahitvā paṭhaviṃ khanati, evaṃ saddho kulaputto dānādīnaṃ phalañca
ānisaṃsañca saddahitvā dānādīni pavatteti. Tasmā "saddhaṃ upanissāyā"ti vuttaṃ.
     Sīlaṃ upanissāyātiādīsupi ime sīlādayo dhamme upanissayaṃ katvāti
attho. Sīlavā hi sīlānubhāvesu sīlānisaṃsesu ca kusalo sīlaṃ upanissāya sīlavantānaṃ
@Footnote: 1 cha.Ma. pavattānaṃ   2 cha.Ma. ekekaṃ   3 cha.Ma. paṭhamaṃ         4 cha.Ma. dutiyaṃ
@5 cha.Ma. tatiyaṃ      6 cha.Ma. catutthaṃ    7 cha.Ma. tesu ekekaṃ   8 cha.Ma. upanissaye



The Pali Atthakatha in Roman Character Volume 55 Page 508. http://84000.org/tipitaka/read/attha_page.php?book=55&page=508&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=11471&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11471&pagebreak=1#p508


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]