![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 564.
![]() |
![]() |
Micchattattike micchattaniyato sammattaniyatassa sammattaniyato vā micchatta- niyatassa na kenaci paccayena paccayo hoti. Micchattaniyato vā sammattaniyato vā sahajātādhipativirahito nāma natthi. Sammattaniyate ekantato vatthupurejātaṃ 1- natthi, micchattaniyate siyā ārammaṇapurejātaṃ. Aniyataṃ cittaṃ ārabbha niyatā micchādiṭṭhi uppajjeyya. Sesaṃ 2- niyataṃ ārabbha niyataṃ nuppajjati, micchattaniyataṃ garuṃ katvā na koci dhammo uppajjati. Kusalo micchattassa upanissayapaccayo na hoti. Sesamettha pāliyaṃ vuttanayeneva veditabbaṃ. Maggārammaṇattike paṭiccavārassa anulome vipākapaccayo natthi. Kammapaccayepi imasmiṃ tike nānākkhaṇikaṃ na labbhati. Tathā uppannattikaatītattikesu. Paccanīye ahetukaṃ maggārammaṇanti ahetukaṃ maggārammaṇaṃ, āvajjanaṃ sandhāyetaṃ vuttaṃ. Sesamettha pālianusāreneva veditabbaṃ. Uppannattike ca atītattike ca paṭiccavārādayo natthi, pañhāvāramattameva labbhati. Kasmā? paṭiccavārādayo hi sahajātapurejātānaññeva honti, ime ca tikā atītānāgatamissakā. Uppannattike cettha anantarabhāgiyāpi paccayā na labbhanti. Kasmā? uppannattike atītassa abhāvato. Uppanno ca anuppanno cāti ime cettha dve dhammā uppannassa ca anuppannassa cāti imesaṃ dvinnaṃ na kenaci paccayena paccayo. Anuppanno ca uppādī cāti ime pana dve uppannassa ārammaṇūpanissayavasena dvīhi paccayehi paccayā. 3- Sesamettha pāliyaṃ āgatanayeneva veditabbaṃ. Atītattike paccuppannaṃ atītānāgatassa atītānāgataṃ vā 4- atītānāgatassa na kenaci kenaci paccayo. Nibbānampana dvīsupi imesu tikesu neva paccayato na paccayuppannato labbhati. Sesamidhāpi pāliyaṃ āgatanayeneva veditabbaṃ. @Footnote: 1 cha.Ma. ārammaṇapurejātaṃ 2 cha.Ma. sesā 3 cha.Ma. paccayo 4 cha.Ma. atītānāgatañcaThe Pali Atthakatha in Roman Character Volume 55 Page 564. http://84000.org/tipitaka/read/attha_page.php?book=55&page=564&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12742&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12742&pagebreak=1#p564
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]