Ajjhattattike ajjhattabahiddhāpadaṃ na gahitaṃ. Ajjhattabahiddhāsaṅkhātā hi
ubho rāsayo neva ekato paccayā honti, na paccayuppannā, tasmā hatthatale
ṭhapitasāsapassa vaṇṇopi hatthatalavaṇṇena saddhiṃ ekato ārammaṇaṃ na hotīti
veditabbo. Yathā ca ajjhattabahiddhāpadaṃ, evamettha ajjhattārammaṇattikepi
ajjhattabahiddhārammaṇapadaṃ na labbhati. Sesaṃ yathāpālimeva niyyāti.
Sanidassanattikepi pālivaseneva attho gahetabbo. Gaṇanā cettha 1- pāliyaṃ
āgatavārepi saṅkhipitvā heṭṭhā vuttanayeneva saṃsandanesu saṃsanditvā veditabbāti.
Dhammānulome tikapaṭṭhānavaṇṇanā niṭṭhitā.
----------
2. Dukapaṭṭhānavaṇṇanā
dukapaṭṭhānepi sabbadukesu pañhāvissajjanāni ceva gaṇanā ca pāliyaṃ
āgatanayeneva veditabbā. Apicettha sahetukahetusampayuttadukānaṃ vissajjanaṃ
hetudukavissajjanasadisaṃ. Tathā hetu ceva sahetukahetu ca hetusampayuttadukānaṃ.
Tathā sappaccayasaṅkhatadukānaṃ. Idaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ kātabbanti idaṃ
yasmā sappaccayo viya appaccayena, saṅkhatopi asaṅkhatena saddhiṃ yojanaṃ na
labbhati, tasmā vuttaṃ. Sārammaṇacittasampayuttasaṃsaṭṭhadukāpi sadisavissajjanāyeva.
Tathā āsavaoghayogagocchakā. Etepi 2- hi tayo aññamaññasadisavissajjanāyeva.
Apica lokiyasāsavasaññojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayutta-
sāsavasaññojanavippayuttasaññojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiya-
parāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpariyāpannasauttaradukāti
imepi dukā samānā.
@Footnote: 1 cha.Ma. gaṇanāpettha 2 cha.Ma. ete
The Pali Atthakatha in Roman Character Volume 55 Page 565.
http://84000.org/tipitaka/read/attha_page.php?book=55&page=565&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=12765&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12765&pagebreak=1#p565