ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 66.

Puggalānaṃ subhūmiyaṃ tiṇalatādīni viya rattimpi divāpi āsavā vaḍḍhantiyeva.
Sukkapakkhe kappiyamaṃsaṃ labhitvā kappiyamaṃsantveva gaṇhanto na kukkuccāyitabbaṃ
na kukkuccāyati nāmāti iminā nayena attho veditabbo.
     [88] Hīnādhimuttoti hīnajjhāsayo. Dussīloti nissīlo. Pāpadhammoti
lāmakadhammo.
     [89] Paṇītādhimuttoti paṇītajjhāsayo. Kalyāṇadhammoti bhaddakadhammo
sucidhammo sundaradhammo.
     [90] Tittoti suhito pariyosito. Tappetāti aññesampi tittikaro.
Paccekasambuddhā ye ca tathāgatasāvakāti ettha paccekabuddhā navahi lokuttaradhammehi
sayaṃ tittā paripuṇṇā, aññe pana tappetuṃ na sakkonti. Tesañhi dhammakathāya
abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānampi devamanussānaṃ
abhisamayo hoti, evaṃ santepi yasmā pana te dhammaṃ desentā na attano vacanaṃ
katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti. Sotuṃ nisinnaparisāpi "ayaṃ bhikkhu
na attanā paṭividdhadhammaṃ katheti, buddhehi paṭividdhadhammaṃ kathetī"ti cittīkāraṃ
karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova
tappetā nāma. Yathā hi "asukassa  nāma idañcidañca dethā"ti raññā āṇattā
kiñcāpi ānetvā denti, athakho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te
"raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno"tveva gaṇhanti, na
rājapurisehīti. Evaṃ sampadamidaṃ veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
                       Dukaniddesavaṇṇanā niṭṭhitā.
                           -----------



The Pali Atthakatha in Roman Character Volume 55 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=55&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=1440&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=1440&pagebreak=1#p66


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]