บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.) Page 66.
Puggalānaṃ subhūmiyaṃ tiṇalatādīni viya rattimpi divāpi āsavā vaḍḍhantiyeva. Sukkapakkhe kappiyamaṃsaṃ labhitvā kappiyamaṃsantveva gaṇhanto na kukkuccāyitabbaṃ na kukkuccāyati nāmāti iminā nayena attho veditabbo. [88] Hīnādhimuttoti hīnajjhāsayo. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. [89] Paṇītādhimuttoti paṇītajjhāsayo. Kalyāṇadhammoti bhaddakadhammo sucidhammo sundaradhammo. [90] Tittoti suhito pariyosito. Tappetāti aññesampi tittikaro. Paccekasambuddhā ye ca tathāgatasāvakāti ettha paccekabuddhā navahi lokuttaradhammehi sayaṃ tittā paripuṇṇā, aññe pana tappetuṃ na sakkonti. Tesañhi dhammakathāya abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānampi devamanussānaṃ abhisamayo hoti, evaṃ santepi yasmā pana te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti. Sotuṃ nisinnaparisāpi "ayaṃ bhikkhu na attanā paṭividdhadhammaṃ katheti, buddhehi paṭividdhadhammaṃ kathetī"ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi "asukassa nāma idañcidañca dethā"ti raññā āṇattā kiñcāpi ānetvā denti, athakho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te "raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno"tveva gaṇhanti, na rājapurisehīti. Evaṃ sampadamidaṃ veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti. Dukaniddesavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Character Volume 55 Page 66. http://84000.org/tipitaka/read/attha_page.php?book=55&page=66&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=1440&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=1440&pagebreak=1#p66
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]