ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 132.

Carantīti bahū janā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa
hitañceva sukhañca caranti. Vipāpoti vigatapāPo. Vigatadarathakilamathoti
vigatakāyikadarathakilamatho. Malakhilakalikilesepanudebhīti rāgādimalānañceva
rāgādikhīlānañca 1- dosakalīnañca sabbakilesānañca apanudebhi. 2- Sesaṃ sabbattha
uttānatthamevāti.
                       Lakkhaṇasuttavaṇṇanā niṭṭhitā.
                        -----------------
                           8. Siṅagālasutta
                            nidānavaṇṇanā
     [242] Evamme sutanti siṅgālasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ
nīlobhāsaṃ manoramaṃ. Tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu,
tena kalandakanivāpoti vuccati.
     Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato
surāmadena matto divā niddaṃ okkami. Parijanopissa "sutto rājā"ti
pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā
susirarukkhā kañhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā
rukkhadevatā "rañño jīvitaṃ dammī"ti kāḷakavesena āgantvā kaṇṇamūle
saddamakāsi. Rājā pabujjhi. Kaṇhasappo nivatto. So taṃ disvā "imāya
kāḷakāya mama jīvitaṃ dinnan"ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca
ghosāpesi. Tasmā taṃ tato pabhūti "kalandakanivāpo"ti saṅkhyaṃ gataṃ. Kalandakāti
hi kāḷakānaṃ etaṃ nāmaṃ.
@Footnote: 1 cha.Ma. rāgādikhilānañca        2 cha.Ma., i. apanudehi



The Pali Atthakatha in Roman Character Volume 6 Page 132. http://84000.org/tipitaka/read/attha_page.php?book=6&page=132&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=3300&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=3300&pagebreak=1#p132


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]