Taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti
vinetā. Punappunaṃ netīti anunetā.
Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā
āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva
loko vattati, asati na vattati. Tena vuttaṃ "ete kho saṅgahā loke,
rathassāṇīva yāyato"ti.
Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na
kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.
Saṅgahā eteti upayogavacane paccattaṃ. "saṅgahe ete"ti vā
pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā
ca bhavanti
[274] Iti bhagavā yā disā sandhāya te gahapatiputta pitā
āha "tāta disā namassā"ti, 1- imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi,
imā disā namassāti dassento siṅgālakassa pucchāya ṭhatvā desanaṃ matthakaṃ
pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya
cattālīsakoṭidhanaṃ buddhasāsane vikīritvā puññakammaṃ katvā saggaparāyano 2-
ahosi. Imasmiñca pana sutte yaṃ kiñci gihikattabbaṃ 3- kammaṃ nāma, taṃ akathitaṃ
natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ
paṭipajjamānassa vuḍḍhiyeva pāṭikaṅkhā, no parihānīti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
siṅgālasuttavaṇṇanā niṭṭhitā
-------------------
@Footnote: 1 cha.Ma. namasseyyāsī"ti 2 saggaparāyaṇo 3 cha.Ma. yaṃ gihīhi kattabbaṃ
The Pali Atthakatha in Roman Character Volume 6 Page 151.
http://84000.org/tipitaka/read/attha_page.php?book=6&page=151&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=3779&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=3779&pagebreak=1#p151