ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 16.

     [48] Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ "evaṃ pasanno ahaṃ
bhante"ti ādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi
"samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na
sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī"ti. Tato so
sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ 1- ghaṭṭento viya
"dukkaraṃ kho etaṃ bhaggava tayā aññadiṭṭhikenā"ti ādimāha. Taṃ
poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha.
     Iti bhagavā pasādamattānurakkhane paribbājakaṃ niyojesi. Sopi evaṃ
mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ
vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       pāṭikasuttavaṇṇanā niṭṭhitā.
                        -----------------
                          2. Udumbarikasutta
                         nigrodhaparibbājakavatthu
     [49] Evamme sutanti udumbarikasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
     paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti
udumbarikāya deviyā santike paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ
pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso
anāgāmī so 2- bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito:-
     "../../bdpicture/chahi bhikkhave aṅgehi samannāgato sandhāno gahapati tathāgate
niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? buddhe aveccappasādena dhamme
aveccappasādena saṃghe aveccappasādena ariyena sīlena ariyena ñāṇena
@Footnote: 1 Ma. dhammaṃ        2 cha.Ma. so. na passati



The Pali Atthakatha in Roman Character Volume 6 Page 16. http://84000.org/tipitaka/read/attha_page.php?book=6&page=16&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=386&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=386&pagebreak=1#p16


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]