ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

Page 253.

Buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte
okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā
devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī"ti. Tato vuṭṭhāya
sādhukāraṃ adāsi. Tena vuttaṃ "athakho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ
āmantesi, sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta bhikkhūnaṃ saṅgītipariyāyaṃ
abhāsī"ti.
      Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti "sādhu
kho tvaṃ sāriputta mama sabbaññutañāṇena saṃsanditvā bhikkhūnaṃ sāmaggīrasaṃ 1-
abhāsī"ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi.
Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ
suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       saṅgītisuttavaṇṇanā niṭṭhitā.
                        -----------------
                            Dasuttarasutta
      [350] Evamme sutanti dasuttarasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā
bhikkhaveti vadanti. Sāvakā satthāraṃ uccaṭṭhāne ṭhapessāmāti satthuālapanena
anālapitvā āvusoti ālapanti. Te bhikkhūti te dhammasenāpatiṃ parivāretvā
nisinnā bhikkhū. Ke pana te bhikkhūti. Anibaddhavāsā disāgamanīyā bhikkhū.
Buddhakāle hi 2- dve vāre bhikkhū sannipatanti upakaṭṭhe vassūpanāyikakāle ca
pavāraṇakāle cāti. 3- Upakaṭṭhāya vassūpanāyikāya dasapi vīsatipi tiṃsaṃpi cattālīsaṃpi
paññāsaṃpi 4- bhikkhū vaggavaggā hutvā 5- kammaṭṭhānatthāya āgacchanti. Bhagavā tehi
@Footnote: 1 Sī. sāmaggikāraṇaṃ  2 cha.Ma. hi saddo na dissati  3 cha.Ma. iti saddo na dissati
@4 cha.Ma. tiṃsampi cattālīsampi paññāsampi          5 cha.Ma. hutvā na dissati.



The Pali Atthakatha in Roman Character Volume 6 Page 253. http://84000.org/tipitaka/read/attha_page.php?book=6&page=253&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=6&A=6405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=6405&pagebreak=1#p253


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]