![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papaca.1) Page 391.
![]() |
![]() |
Maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭipassaddhippahānaṃ, nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbaṃ pahānaṃ kathitaṃva hoti. Idaṃ hi suttaṃ bhikkhupāṭimokkhaṃ nāmāti porāṇā vadanti. Iti 1- divasassa tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena "ime ettakā kilesā atthi nu kho mayhaṃ natthī"ti paccavekkhitabbaṃ. 2- Sace atthīti passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ asakkontena dvikkhattuṃ 3- paccavekkhitabbaṃ. Dve vāre asakkontena pana avassaṃ ekavāraṃ paccavekkhitabbaṃ, apaccavekkhituṃ na vaṭṭatīti. Vadanti sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anumānasuttavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. idaṃ 2 cha.Ma. paccavekkhitabbā 3 cha.Ma. dve vāreThe Pali Atthakatha in Roman Character Volume 7 Page 391. http://84000.org/tipitaka/read/attha_page.php?book=7&page=391&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=9990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=9990&pagebreak=1#p391
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]