ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

Page 391.

Maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭipassaddhippahānaṃ,
nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbaṃ pahānaṃ kathitaṃva
hoti.
     Idaṃ hi suttaṃ bhikkhupāṭimokkhaṃ nāmāti porāṇā vadanti. Iti 1- divasassa
tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena "ime
ettakā kilesā atthi nu kho mayhaṃ natthī"ti paccavekkhitabbaṃ. 2- Sace atthīti
passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena
bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi
paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ
asakkontena dvikkhattuṃ 3- paccavekkhitabbaṃ. Dve vāre asakkontena pana
avassaṃ ekavāraṃ paccavekkhitabbaṃ, apaccavekkhituṃ na vaṭṭatīti. Vadanti sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      anumānasuttavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. idaṃ       2 cha.Ma. paccavekkhitabbā      3 cha.Ma. dve vāre



The Pali Atthakatha in Roman Character Volume 7 Page 391. http://84000.org/tipitaka/read/attha_page.php?book=7&page=391&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=7&A=9990&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=9990&pagebreak=1#p391


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]