![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papaca.2) Page 125.
![]() |
![]() |
Dubbalīkaraṇā"ti vuccanti. Tathāgatapadaṃ itipīti idaṃpi tathāgatassa ñāṇapadaṃ ñāṇavalañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ. [299] Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Na tveva tāva ariyasāvako niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhāgato hoti. Apica kho niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ sabbattha 1- uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā. ------------ 8. Mahāhatthipadopamasuttavaṇṇanā [300] Evamme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti paṭhavītalavāsīnaṃ. 2- Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ 3- gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho. Ye keci kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. pathavītalacārīnaṃ 3 cha.Ma. pakkhepaṃThe Pali Atthakatha in Roman Character Volume 8 Page 125. http://84000.org/tipitaka/read/attha_page.php?book=8&page=125&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3197&pagebreak=1#p125
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]