ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 138.

Dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro
paguṇajjhānapaccavekkhaṇena vā paguṇakammaṭṭhānamanasikārena vā paguṇabuddhavacana-
sajjhāyakaraṇādinā vā aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti
catusamuṭṭhānaṃpi labbhati. Manoviññāṇaṃ hi rūpaṃ samuṭṭhāpeti, vedanādayo
manoviññāṇasampayuttā, viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha
phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā
ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ
sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahāhatthipadopamasuttavaṇṇanā  niṭṭhitā.
                        -----------------
                      9. Mahāsāropamasuttavaṇṇanā
    [307] Evamme sutanti mahāsāropamasuttaṃ. Tattha acirapakkanteti saṃghaṃ
bhinditvā ruhiruppādakakammaṃ katvā nacirapakkante saliṅgeneva pāṭiekke jāte.
    Idha bhikkhave ekacco kulaputtoti kiñcāpi asukakulaputtoti na niyāmito,
devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya
mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇoti yassa
jāti anto paviṭṭhā, 1- so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo.
Lābhasakkārādīsupi lābhoti cattāro paccayā. Sakkāroti tesaṃyeva sukatabhāvo.
Silokoti vaṇṇabhaṇanaṃ. Abhinibbattetīti uppādeti. Apaññātāti dvinnaṃ janānaṃ
ṭhitaṭṭhāne na paññāyanti. Ghāsacchādanamattaṃpi na labhanti. Appesakkhāti
appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.
@Footnote: 1 cha.Ma. anupaviṭṭhā



The Pali Atthakatha in Roman Character Volume 8 Page 138. http://84000.org/tipitaka/read/attha_page.php?book=8&page=138&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=3534&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=3534&pagebreak=1#p138


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]